वत्सतरः _vatsatarḥ

वत्सतरः _vatsatarḥ
वत्सतरः A weaned calf, a steer, a young ox; महो- क्षता वत्सतरः स्पृशन्निव R.3.32.
-री A heifer; श्रोत्रयायाभ्या- गताय वत्सतरीं वा महोक्षं वा निर्वपन्ति गृहमेधिनः U.4.; Ms.11. 137; गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः Bhāg.1.16.11.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”