- वत्सतरः _vatsatarḥ
- वत्सतरः A weaned calf, a steer, a young ox; महो- क्षता वत्सतरः स्पृशन्निव R.3.32.-री A heifer; श्रोत्रयायाभ्या- गताय वत्सतरीं वा महोक्षं वा निर्वपन्ति गृहमेधिनः U.4.; Ms.11. 137; गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः Bhāg.1.16.11.
Sanskrit-English dictionary. 2013.